ब्रह्मा जी के 108 नाम

Brahma Ji

ॐ ब्रह्मणे नमः ।

गायत्रीपतये ।

सावित्रीपतये ।

सरस्वतिपतये ।

प्रजापतये ।

हिरण्यगर्भाय ।

कमण्डलुधराय ।

रक्तवर्णाय ।

ऊर्ध्वलोकपालाय ।

वरदाय ।

वनमालिने ।

सुरश्रेष्ठाय ।

पितमहाय ।

वेदगर्भाय ।

चतुर्मुखाय ।

सृष्टिकर्त्रे ।

बृहस्पतये ।

बालरूपिणे ।

सुरप्रियाय ।

चक्रदेवाय नमः ।

भुवनाधिपाय नमः ।

पुण्डरीकाक्षाय ।

पीताक्षाय ।

विजयाय ।

पुरुषोत्तमाय ।

पद्महस्ताय ।

तमोनुदे ।

जनानन्दाय ।

जनप्रियाय ।

ब्रह्मणे ।

मुनये ।

श्रीनिवासाय ।

शुभङ्कराय ।

देवकर्त्रे ।

स्रष्ट्रे ।

विष्णवे ।

भार्गवाय ।

गोनर्दाय ।

पितामहाय ।

महादेवाय नमः ।

राघवाय नमः ।

विरिञ्चये ।

वाराहाय ।

शङ्कराय ।

सृकाहस्ताय ।

पद्मनेत्राय ।

कुशहस्ताय ।

गोविन्दाय ।

सुरेन्द्राय ।

पद्मतनवे ।

मध्वक्षाय ।

कनकप्रभाय ।

अन्नदात्रे ।

शम्भवे ।

पौलस्त्याय ।

हंसवाहनाय ।

वसिष्ठाय ।

नारदाय ।

श्रुतिदात्रे ।

यजुषां पतये नमः ।

मधुप्रियाय नमः ।

नारायणाय ।

द्विजप्रियाय ।

ब्रह्मगर्भाय ।

सुतप्रियाय ।

महारूपाय ।

सुरूपाय ।

विश्वकर्मणे ।

जनाध्यक्षाय ।

देवाध्यक्षाय ।

गङ्गाधराय ।

जलदाय ।

त्रिपुरारये ।

त्रिलोचनाय ।

वधनाशनाय ।

शौरये ।

चक्रधारकाय ।

विरूपाक्षाय ।

गौतमाय ।

माल्यवते नमः ।

द्विजेन्द्राय नमः ।

दिवानाथाय ।

पुरन्दराय ।

हंसबाहवे ।

गरुडप्रियाय ।

महायक्षाय ।

सुयज्ञाय ।

शुक्लवर्णाय ।

पद्मबोधकाय ।

लिङ्गिने ।

उमापतये ।

विनायकाय ।

धनाधिपाय ।

वासुकये ।

युगाध्यक्षाय ।

स्त्रीराज्याय ।

सुभोगाय ।

तक्षकाय ।

पापहर्त्रे ।

सुदर्शनाय नमः ।

महावीराय ।

दुर्गनाशनाय ।

पद्मगृहाय ।

मृगलाञ्छनाय ।

वेदरूपिणे ।

अक्षमालाधराय ।

ब्राह्मणप्रियाय ।

विधये नमः ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें