शनि अष्टोत्तर शतनामावली – 108 नाम

Shani Bhagwan

108 नाम शनि देव के जाप करने से मंगल होता है

ओं शनैश्चराय नमः ।
ओं शान्ताय नमः ।
ओं सर्वाभीष्टप्रदायिने नमः ।
ओं शरण्याय नमः ।
ओं वरेण्याय नमः ।
ओं सर्वेशाय नमः ।
ओं सौम्याय नमः ।
ओं सुरवन्द्याय नमः ।
ओं सुरलोकविहारिणे नमः । 9

ओं सुखासनोपविष्टाय नमः ।
ओं सुन्दराय नमः ।
ओं घनाय नमः ।
ओं घनरूपाय नमः ।
ओं घनाभरणधारिणे नमः ।
ओं घनसारविलेपाय नमः ।
ओं खद्योताय नमः ।
ओं मन्दाय नमः ।
ओं मन्दचेष्टाय नमः । 18

ओं महनीयगुणात्मने नमः ।
ओं मर्त्यपावनपदाय नमः ।
ओं महेशाय नमः ।
ओं छायापुत्राय नमः ।
ओं शर्वाय नमः ।
ओं शरतूणीरधारिणे नमः ।
ओं चरस्थिरस्वभावाय नमः ।
ओं चञ्चलाय नमः ।
ओं नीलवर्णाय नमः । 27

ओं नित्याय नमः ।
ओं नीलाञ्जननिभाय नमः ।
ओं नीलाम्बरविभूषाय नमः ।
ओं निश्चलाय नमः ।
ओं वेद्याय नमः ।
ओं विधिरूपाय नमः ।
ओं विरोधाधारभूमये नमः ।
ओं भेदास्पदस्वभावाय नमः ।
ओं वज्रदेहाय नमः । 36

ओं वैराग्यदाय नमः ।
ओं वीराय नमः ।
ओं वीतरोगभयाय नमः ।
ओं विपत्परम्परेशाय नमः ।
ओं विश्ववन्द्याय नमः ।
ओं गृध्नवाहाय नमः ।
ओं गूढाय नमः ।
ओं कूर्माङ्गाय नमः ।
ओं कुरूपिणे नमः । 45


ओं कुत्सिताय नमः ।
ओं गुणाढ्याय नमः ।
ओं गोचराय नमः ।
ओं अविद्यामूलनाशाय नमः ।
ओं विद्याऽविद्यास्वरूपिणे नमः ।
ओं आयुष्यकारणाय नमः ।
ओं आपदुद्धर्त्रे नमः ।
ओं विष्णुभक्ताय नमः ।
ओं वशिने नमः । 54

ओं विविधागमवेदिने नमः ।
ओं विधिस्तुत्याय नमः ।
ओं वन्द्याय नमः ।
ओं विरूपाक्षाय नमः ।
ओं वरिष्ठाय नमः ।
ओं गरिष्ठाय नमः ।
ओं वज्राङ्कुशधराय नमः ।
ओं वरदाभयहस्ताय नमः ।
ओं वामनाय नमः । 63

ओं ज्येष्ठापत्नीसमेताय नमः ।
ओं श्रेष्ठाय नमः ।
ओं मितभाषिणे नमः ।
ओं कष्टौघनाशकाय नमः ।
ओं पुष्टिदाय नमः ।
ओं स्तुत्याय नमः ।
ओं स्तोत्रगम्याय नमः ।
ओं भक्तिवश्याय नमः ।
ओं भानवे नमः । 72

ओं भानुपुत्राय नमः ।
ओं भव्याय नमः ।
ओं पावनाय नमः ।
ओं धनुर्मण्डलसंस्थाय नमः ।
ओं धनदाय नमः ।
ओं धनुष्मते नमः ।
ओं तनुप्रकाशदेहाय नमः ।
ओं तामसाय नमः ।
ओं अशेषजनवन्द्याय नमः । 81

ओं विशेषफलदायिने नमः ।
ओं वशीकृतजनेशाय नमः ।
ओं पशूनां पतये नमः ।
ओं खेचराय नमः ।
ओं खगेशाय नमः ।
ओं घननीलाम्बराय नमः ।
ओं काठिन्यमानसाय नमः ।
ओं आर्यगणस्तुत्याय नमः ।
ओं नीलच्छत्राय नमः । 90

ओं नित्याय नमः ।
ओं निर्गुणाय नमः ।
ओं गुणात्मने नमः ।
ओं निरामयाय नमः ।
ओं निन्द्याय नमः ।
ओं वन्दनीयाय नमः ।
ओं धीराय नमः ।
ओं दिव्यदेहाय नमः ।
ओं दीनार्तिहरणाय नमः । 99

ओं दैन्यनाशकराय नमः ।
ओं आर्यजनगण्याय नमः ।
ओं क्रूराय नमः ।
ओं क्रूरचेष्टाय नमः ।
ओं कामक्रोधकराय नमः ।
ओं कलत्रपुत्रशत्रुत्वकारणाय नमः ।
ओं परिपोषितभक्ताय नमः ।
ओं परभीतिहराय नमः ।
ओं भक्तसङ्घमनोऽभीष्टफलदाय नमः । 108

|| इति श्री शनि अष्टोत्तार शतनामावली: ||

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें