श्री राहु अष्टोत्तर शतनामावली – 108 नाम

Rahu

ओं राहवे नमः ।
ओं सैंहिकेयाय नमः ।
ओं विधुन्तुदाय नमः ।
ओं सुरशत्रवे नमः ।
ओं तमसे नमः ।
ओं फणिने नमः ।
ओं गार्ग्यायणाय नमः ।
ओं सुरागवे नमः ।
ओं नीलजीमूतसङ्काशाय नमः । 9 |

ओं चतुर्भुजाय नमः ।
ओं खड्गखेटकधारिणे नमः ।
ओं वरदायकहस्तकाय नमः ।
ओं शूलायुधाय नमः ।
ओं मेघवर्णाय नमः ।
ओं कृष्णध्वजपताकावते नमः ।
ओं दक्षिणाशामुखरताय नमः ।
ओं तीक्ष्णदम्ष्ट्रधराय नमः ।
ओं शूर्पाकारासनस्थाय नमः । 18

ओं गोमेदाभरणप्रियाय नमः ।
ओं माषप्रियाय नमः ।
ओं कश्यपर्षिनन्दनाय नमः ।
ओं भुजगेश्वराय नमः ।
ओं उल्कापातजनये नमः ।
ओं शूलिने नमः ।
ओं निधिपाय नमः ।
ओं कृष्णसर्पराजे नमः ।
ओं विषज्वलावृतास्याय नमः । 27

ओं अर्धशरीराय नमः ।
ओं जाद्यसम्प्रदाय नमः ।
ओं रवीन्दुभीकराय नमः ।
ओं छायास्वरूपिणे नमः ।
ओं कठिनाङ्गकाय नमः ।
ओं द्विषच्चक्रच्छेदकाय नमः ।
ओं करालास्याय नमः ।
ओं भयङ्कराय नमः ।
ओं क्रूरकर्मणे नमः । 36

ओं तमोरूपाय नमः ।
ओं श्यामात्मने नमः ।
ओं नीललोहिताय नमः ।
ओं किरीटिणे नमः ।
ओं नीलवसनाय नमः ।
ओं शनिसामान्तवर्त्मगाय नमः ।
ओं चाण्डालवर्णाय नमः ।
ओं अश्व्यर्क्षभवाय नमः ।
ओं मेषभवाय नमः । 45

ओं शनिवत्फलदाय नमः ।
ओं शूराय नमः ।
ओं अपसव्यगतये नमः ।
ओं उपरागकराय नमः ।
ओं सूर्यहिमांशुच्छविहारकाय नमः ।
ओं नीलपुष्पविहाराय नमः ।
ओं ग्रहश्रेष्ठाय नमः ।
ओं अष्टमग्रहाय नमः ।
ओं कबन्धमात्रदेहाय नमः । 54


ओं यातुधानकुलोद्भवाय नमः ।
ओं गोविन्दवरपात्राय नमः ।
ओं देवजातिप्रविष्टकाय नमः ।
ओं क्रूराय नमः ।
ओं घोराय नमः ।
ओं शनेर्मित्राय नमः ।
ओं शुक्रमित्राय नमः ।
ओं अगोचराय नमः ।
ओं माने गङ्गास्नानदात्रे नमः । 63

ओं स्वगृहे प्रबलाढ्यकाय नमः ।
ओं सद्गृहेऽन्यबलधृते नमः ।
ओं चतुर्थे मातृनाशकाय नमः ।
ओं चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः ।
ओं जन्मसिंहे नमः ।
ओं राज्यदात्रे नमः ।
ओं महाकायाय नमः ।
ओं जन्मकर्त्रे नमः ।
ओं विधुरिपवे नमः । 71

ओं मत्तको ज्ञानदाय नमः ।
ओं जन्मकन्याराज्यदात्रे नमः ।
ओं जन्महानिदाय नमः ।
ओं नवमे पितृहन्त्रे नमः ।
ओं पञ्चमे शोकदायकाय नमः ।
ओं द्यूने कलत्रहन्त्रे नमः ।
ओं सप्तमे कलहप्रदाय नमः ।
ओं षष्ठे वित्तदात्रे नमः ।
ओं चतुर्थे वैरदायकाय नमः । 81

ओं नवमे पापदात्रे नमः ।
ओं दशमे शोकदायकाय नमः ।
ओं आदौ यशः प्रदात्रे नमः ।
ओं अन्ते वैरप्रदायकाय नमः ।
ओं कालात्मने नमः ।
ओं गोचराचाराय नमः ।
ओं धने ककुत्प्रदाय नमः ।
ओं पञ्चमे धृषणाशृङ्गदाय नमः ।
ओं स्वर्भानवे नमः । 90

ओं बलिने नमः ।
ओं महासौख्यप्रदायिने नमः ।
ओं चन्द्रवैरिणे नमः ।
ओं शाश्वताय नमः ।
ओं सुरशत्रवे नमः ।
ओं पापग्रहाय नमः ।
ओं शाम्भवाय नमः ।
ओं पूज्यकाय नमः ।
ओं पाठीनपूरणाय नमः । 99

ओं पैठीनसकुलोद्भवाय नमः ।
ओं दीर्घ कृष्णाय नमः ।
ओं अशिरसे नमः ।
ओं विष्णुनेत्रारये नमः ।
ओं देवाय नमः ।
ओं दानवाय नमः ।
ओं भक्तरक्षाय नमः ।
ओं राहुमूर्तये नमः ।
ओं सर्वाभीष्टफलप्रदाय नमः । 108 |

|| इति श्री राहु अष्टोत्तरशतनामावली ||

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें