अरुणाय शरण्याय करुणारससिंधवे
असमानबलायाऽर्तरक्षकाय नमो नमः ॥ 1 ॥
आदित्यायाऽदिभूताय अखिलागमवेदिने
अच्युतायाऽखिलज्ञाय अनंताय नमो नमः ॥ 2 ॥
इनाय विश्वरूपाय इज्यायैंद्राय भानवे
इंदिरामंदिराप्ताय वंदनीयाय ते नमः ॥ 3 ॥
ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4 ॥
उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5 ॥
ऊर्जस्वलाय वीराय निर्जराय जयाय च
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6 ॥
ऋषिवंद्याय रुग्घंत्रे ऋक्षचक्रचराय च
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7 ॥
ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे
ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8 ॥
लुप्तदंताय शांताय कांतिदाय घनाय च
कनत्कनकभूषाय खद्योताय नमो नमः ॥ 9 ॥
लूनिताखिलदैत्याय सत्यानंदस्वरूपिणे
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ 10 ॥
एकाकिने भगवते सृष्टिस्थित्यंतकारिणे
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11 ॥
ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये
दशदिक्संप्रकाशाय भक्तवश्याय ते नमः ॥ 12 ॥
ओजस्कराय जयिने जगदानंदहेतवे
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13 ॥
औन्नत्यपदसंचाररथस्थायात्मरूपिणे
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14 ॥
अंतर्बहिःप्रकाशाय अचिंत्यायाऽत्मरूपिणे
अच्युताय सुरेशाय परस्मैज्योतिषे नमः ॥ 15 ॥
अहस्कराय रवये हरये परमात्मने
तरुणाय वरेण्याय ग्रहाणांपतये नमः ॥ 16 ॥
ॐ नमो भास्करायाऽदिमध्यांतरहिताय च
सौख्यप्रदाय सकलजगतांपतये नमः ॥ 17 ॥
नमः सूर्याय कवये नमो नारायणाय च
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18 ॥
ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं संपत्कराय च
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19 ॥
श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने
निखिलागमवेद्याय नित्यानंदाय ते नमः ॥ 20 ॥