नित्य पारायण स्तोत्र

Hindu-gods-and-goddesses

प्रभात श्लोकः

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्​शनम् ॥
[पाठभेदः – करमूले तु गोविंदः प्रभाते करदर्​शनम् ॥]

प्रभात भूमि श्लोकः

समुद्र वसने देवी पर्वत स्तन मंडले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्​शं क्षमस्वमे ॥

सूर्योदय श्लोकः

ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥

स्नान श्लोकः

गंगे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥

नमस्कार श्लोकः

त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥

भस्म धारण श्लोकः

श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥


भोजन पूर्व श्लोकाः

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥

अहं-वैँश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥

अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे ।
ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥

त्वदीयं-वँस्तु गोविंद तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥

भोजनानंतर श्लोकः

अगस्त्यं-वैँनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥

संध्या दीप दर्​शन श्लोकः

दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥

शुभं करोति कल्याणं आरोग्यं धनसंपदः ।
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ॥

निद्रा श्लोकः

रामं स्कंधं हनुमंतं-वैँनतेयं-वृँकोदरम् ।
शयने यः स्मरेन्नित्यं दुस्वप्न-स्तस्यनश्यति ॥

अपराध क्षमापण स्तोत्रं

अपराध सहस्राणि, क्रियंतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ॥


करचरण कृतं-वाँ कर्म वाक्कायजं-वाँ
श्रवण नयनजं-वाँ मानसं-वाँपराधम् ।
विहित मविहितं-वाँ सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शंभो ॥

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥

देवता स्तोत्राः

कार्य प्रारंभ स्तोत्राः
शुक्लां बरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥

यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नंतु सततं-विँष्वक्सेनं तमाश्रये ॥

गणेश स्तोत्रं

वक्रतुंड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदं-तं भक्तानाम्-एकदंत-मुपास्महे ॥

विष्णु स्तोत्रं

शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

गायत्रि मंत्रं

ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

शिव स्तोत्रं

त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माऽमृता᳚त् ॥

वंदे शंभुमुमापतिं सुरगुरुं-वंँदे जगत्कारणं
वंदे पन्नगभूषणं शशिधरं-वंँदे पशूनां पतिम्‌ ।
वंदे सूर्यशशांक वह्निनयनं-वंँदे मुकुंदप्रियं
वंदे भक्तजनाश्रयं च वरदं-वंँदे शिवं शंकरम्‌ ॥

सुब्रह्मण्य स्तोत्रं

शक्तिहस्तं-विँरूपाक्षं शिखिवाहं षडाननं
दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजम् ।
स्कंदं षण्मुखं देवं शिवतेजं चतुर्भुजं
कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहम् ॥

गुरु श्लोकः

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥

हनुम स्तोत्राः

मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां-वँरिष्टम् ।
वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥

बुद्धिर्बलं-यँशोधैर्यं निर्भयत्वमरोगता ।
अजाड्यं-वाँक्पटुत्वं च हनुमस्स्मरणाद्-भवेत् ॥

जयत्यति बलो रामो लक्ष्मणस्य महाबलः ।
राजा जयति सुग्रीवो राघवेणाभि पालितः ॥

दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्ट कर्मणः ।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥

श्रीराम स्तोत्रां

श्री राम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने

श्री रामचंद्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः ।
सीतामुखांभोरुहाचंचरीको निरंतरं मंगलमातनोतु ॥

श्रीकृष्ण स्तोत्रं

मंदारमूले मदनाभिरामं बिंबाधरापूरित वेणुनादम् ।
गोगोप गोपीजन मध्यसंस्थं गोपं भजे गोकुल पूर्णचंद्रम् ॥

गरुड स्वामि स्तोत्रं

कुंकुमांकितवर्णाय कुंदेंदु धवलाय च ।
विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ॥

दक्षिणामूर्ति स्तोत्रं

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥

सरस्वती श्लोकः

सरस्वती नमस्तुभ्यं-वँरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥

या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदंड मंडित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥

लक्ष्मी श्लोकः

लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् ।
श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां-वंँदे मुकुंदप्रियाम् ॥

दुर्गा देवी स्तोत्रं

सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते ।
भयेभ्यस्ताहि नो देवि दुर्गादेवि नमोस्तुते ॥

त्रिपुरसुंदरी स्तोत्रं

ॐकार पंजर शुकीं उपनिषदुद्यान केलि कलकंठीम् ।
आगम विपिन मयूरीं आर्यां अंतर्विभावयेद्गौरीम् ॥

देवी श्लोकः

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥

वेंकटेश्वर श्लोकः

श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥

दक्षिणामूर्ति श्लोकः

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥

बौद्ध प्रार्थन

बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
संघं शरणं गच्छामि

शांति मंत्रं

असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतंगमया ।
ॐ शांतिः शांतिः शांतिः

सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ शांतिः शांतिः शांतिः

ॐ सर्वेषां स्वस्तिर्भवतु,
सर्वेषां शांतिर्भवतु ।
सर्वेषां पूर्णं भवतु,
सर्वेषां मंगलं भवतु ।
ॐ शांतिः शांतिः शांतिः

ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

स्वस्ति मंत्राः

स्वस्ति प्रजाभ्यः परिपालयंतां न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं लोका-स्समस्ता-स्सुखिनो भवंतु ॥

काले वर्​षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोयं क्षोभरहितो ब्राह्मणास्संतु निर्भयाः ॥

विशेष मंत्राः

पंचाक्षरी मंत्रं – ॐ नमश्शिवाय
अष्टाक्षरी मंत्रं – ॐ नमो नारायणाय
द्वादशाक्षरी मंत्रं – ॐ नमो भगवते वासुदेवाय

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें