शिव भुजंगप्रयात स्तोत्रम्

Load Shiv Colors of Bhakt

कृपासागरायाशुकाव्यप्रदाय प्रणम्राखिलाभीष्टसंदायकाय ।
यतींद्रैरुपास्यांघ्रिपाथोरुहाय प्रबोधप्रदात्रे नमः शंकराय ॥1॥

चिदानंदरूपाय चिन्मुद्रिकोद्यत्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमांगैः श्रितानंददात्रे नमः शंकराय ॥2॥

जटाजूटमध्ये पुरा या सुराणां धुनी साद्य कर्मंदिरूपस्य शंभोः
गले मल्लिकामालिकाव्याजतस्ते विभातीति मन्ये गुरो किं तथैव ॥3॥

नखेंदुप्रभाधूतनम्रालिहार्दाधकारव्रजायाब्जमंदस्मिताय ।
महामोहपाथोनिधेर्बाडबाय प्रशांताय कुर्मो नमः शंकराय ॥4॥

प्रणम्रांतरंगाब्जबोधप्रदात्रे दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां विहीनाय कुर्मो नमः शंकराय ॥5॥

प्रणम्रास्यपाथोजमोदप्रदात्रे सदांतस्तमस्तोमसंहारकर्त्रे ।
रजन्या मपीद्धप्रकाशाय कुर्मो ह्यपूर्वाय पूष्णे नमः शंकराय ॥6॥


नतानां हृदब्जानि फुल्लानि शीघ्रं करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥7॥

प्रभाधूतचंद्रायुतायाखिलेष्टप्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपंक्तेर्मुदा सर्वदा स्यान्नमः शंकराय ॥8॥

विनिष्कासितानीश तत्त्वावबोधान्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादांबुजातं गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥9॥

मतेर्वेदशीर्षाध्वसंप्रापकायानतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृंदस्य शीघ्रं निहंत्रे स्मितास्याय कुर्मो नमः शंकराय ॥10॥

सुपर्वोक्तिगंधेन हीनाय तूर्णं पुरा तोटकायाखिलज्ञानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे पदाब्जम्रदिम्ना नमः शंकराय ॥11॥

भवांभोधिमग्नान्जनांदुःखयुक्तान् जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशांभो सुखं निर्विशंकः स्वपिम्यस्तयत्नः ॥12॥

॥ इति श्रीशंकराचार्य शिव भुजंगप्रयात स्तोत्रम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें