गणेश भुजंगम्

Ganesh Ji

रणत्क्षुद्रघंटानिनादाभिरामं चलत्तांडवोद्दंडवत्पद्मतालम् ।
लसत्तुंदिलांगोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ 1 ॥

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुंडदंडोल्लसद्बीजपूरम् ।
गलद्दर्पसौगंध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ 2 ॥

प्रकाशज्जपारक्तरत्नप्रसूनप्रवालप्रभातारुणज्योतिरेकम् ।
प्रलंबोदरं वक्रतुंडैकदंतं गणाधीशमीशानसूनुं तमीडे ॥ 3 ॥

विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसच्चंद्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसूनुं तमीडे ॥ 4 ॥

उदंचद्भुजावल्लरीदृश्यमूलोच्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुंदरीचामरैः सेव्यमानं गणाधीशमीशानसूनुं तमीडे ॥ 5 ॥

स्फुरन्निष्ठुरालोलपिंगाक्षितारं कृपाकोमलोदारलीलावतारम् ।
कलाबिंदुगं गीयते योगिवर्यैर्गणाधीशमीशानसूनुं तमीडे ॥ 6 ॥


यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानंदमाकारशून्यम् ।
परं पारमोंकारमाम्नायगर्भं वदंति प्रगल्भं पुराणं तमीडे ॥ 7 ॥

चिदानंदसांद्राय शांताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनंतलीलाय कैवल्यभासे नमो विश्वबीज प्रसीदेशसूनो ॥ 8 ॥

इमं सुस्तवं प्रातरुत्थाय भक्त्या पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिद्ध्यंति वाचो गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ 9 ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें