द्वादश आदित्य ध्यान श्लोका

Suryadev

1. धाता

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुंबुरुरिति मधुमासं नयंत्यमी ॥
धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः ।
रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥

2. अर्यम्

अर्यमा पुलहोऽथौजाः प्रहेति पुंजिकस्थली ।
नारदः कच्छनीरश्च नयंत्येते स्म माधवम् ॥
मेरुशृंगांतरचरः कमलाकरबांधवः ।
अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥

3. मित्रः

मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः ।
रथस्वन इति ह्येते शुक्रमासं नयंत्यमी ॥
निशानिवारणपटुः उदयाद्रिकृताश्रयः ।
मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥

4. वरुणः

वसिष्ठो ह्यरुणो रंभा सहजन्यस्तथा हुहुः ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयंत्यमी ॥
सूर्यस्यंदनमारूढ अर्चिर्माली प्रतापवान् ।
कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥

5. इंद्रः

इंद्रो विश्वावसुः श्रोता एलापत्रस्तथाऽंगिराः ।
प्रम्लोचा राक्षसोवर्यो नभोमासं नयंत्यमी ॥
सहस्ररश्मिसंवीतं इंद्रं वरदमाश्रये ।
शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥

6. विवस्वान्

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।
अनुम्लोचाः शंखपालो नभस्याख्यं नयंत्यमी ॥
जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् ।
नभोग्रहमहादीपं विवस्वंतं नमाम्यहम् ॥


7. त्वष्टा

त्वष्टा ऋचीकतनयः कंबलाख्यस्तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषंभरा ॥
त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः ।
नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।

8. विष्णुः

विष्णुरश्वतरो रंभा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयंत्यमी ॥
भानुमंडलमध्यस्थं वेदत्रयनिषेवितम् ।
गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥

9. अंशुमान्

अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशंखः सहोमासं नयंत्यमी ॥
सदा विद्रावणरतो जगन्मंगलदीपकः ।
मुनींद्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥

10. भगः

भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पंचमः ।
कर्कोटकः पूर्वचित्तिः पौषमासं नयंत्यमी ॥
तिथि मास ऋतूनां च वत्सराऽयनयोरपि ।
घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥

11. पूष

पूषा धनंजयो वातः सुषेणः सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयंत्यमी ।
पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् ।
सहस्रकरसंवीतः समस्ताशांतरांतरः ॥

12. पर्जन्यः

क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
विश्वश्चैरावतश्चैव तपस्याख्यं नयंत्यमी ॥
प्रपंचं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः ।
जगदानंदजनकः पर्जन्यः पूज्यते मया ॥

ध्यायेस्सदा सवितृमंडलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुः धृतशंखचक्रः ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें