चिंतामणि षट्पदी

Ganesh Ji

द्विरदवदन विषमरद वरद जयेशान शांतवरसदन ।
सदनवसादन दयया कुरु सादनमंतरायस्य ॥ 1 ॥

इंदुकला कलितालिक सालिकशुंभत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्यस्य प्रपंचस्य ॥ 2 ॥

वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।
आरूह्य वज्रदंतं आखुं विदधासि विपदंतम् ॥ 3 ॥

लंबोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमांतरायापहारिचारुदृशा ॥ 4 ॥

आनंदतुंदिलाखिलवृंदारकवृंदवंदितांघ्रियुग ।
सुखधृतदंडरसालो नागजभालोऽतिभासि विभो ॥ 5 ॥

अगणेयगुणेशात्मज चिंतकचिंतामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय देव पाहि मां दीनम् ॥ 6 ॥


रुचिरवचोऽमृतरावोन्नीता नीता दिवं स्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादांबुजे विशतु ॥ 7 ॥

॥ इति चिंतामणिषट्पदी ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें