भज गोविंदम् (मोह मुद्गरम्)

Govindam

भज गोविंदं भज गोविंदं गोविंदं भज मूढमते ।
संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृंकरणे ॥ 1 ॥

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ 2 ॥

नारीस्तनभर-नाभीदेशं दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं मनसि विचिंतय वारं वारम् ॥ 3 ॥

नलिनीदल-गतजलमतितरलं तद्वज्जीवितमतिशय-चपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ 4 ॥

यावद्वित्तोपार्जनसक्तः तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥

यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ 6 ॥


बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिंतासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ॥ 7 ॥

का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः तत्त्वं चिंतय तदिह भ्रातः ॥ 8 ॥

सत्संगत्वे निस्संगत्वं निस्संगत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥

मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥

दिनयामिन्यौ सायं प्रातः शिशिरवसंतौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुंचत्याशावायुः ॥ 12 ॥

का ते कांता धनगतचिंता वातुल किं तव नास्ति नियंता ।
त्रिजगति सज्जनसंगतिरेका भवति भवार्णवतरणे नौका ॥ 13 ॥

द्वादश-मंजरिकाभिरशेषः कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्या-निपुणैः श्रीमच्छंकर-भगवच्छरणैः ॥ 14 ॥

जटिलो मुंडी लुंछितकेशः काषायांबर-बहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥ 15 ॥


अंगं गलितं पलितं मुंडं दशनविहीनं जातं तुंडम् ।
वृद्धो याति गृहीत्वा दंडं तदपि न मुंचत्याशापिंडम् ॥ 16 ॥

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक-समर्पित-जानुः ।
करतल-भिक्षस्तरुतलवासः तदपि न मुंचत्याशापाशः ॥ 17 ॥

कुरुते गंगासागरगमनं व्रत-परिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन भजति न मुक्तिं जन्मशतेन ॥ 18 ॥

सुरमंदिर-तरु-मूल-निवासः शय्या भूतलमजिनं वासः ।
सर्व-परिग्रह-भोगत्यागः कस्य सुखं न करोति विरागः ॥ 19 ॥

योगरतो वा भोगरतो वा संगरतो वा संगविहीनः ।
यस्य ब्रह्मणि रमते चित्तं नंदति नंदति नंदत्येव ॥ 20 ॥

भगवद्गीता किंचिदधीता गंगाजल-लवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ 21 ॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ 22 ॥

रथ्याचर्पट-विरचित-कंथः पुण्यापुण्य-विवर्जित-पंथः ।
योगी योगनियोजित-चित्तः रमते बालोन्मत्तवदेव ॥ 23 ॥

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥ 24 ॥

त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं वांछस्यचिराद्यदि विष्णुत्वम् ॥ 25 ॥

शत्रौ मित्रे पुत्रे बंधौ मा कुरु यत्नं विग्रहसंधौ ।
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ 26 ॥

कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ।
आत्मज्ञानविहीना मूढाः ते पच्यंते नरकनिगूढाः ॥ 27 ॥

गेयं गीता-नामसहस्रं ध्येयं श्रीपति-रूपमजस्रम् ।
नेयं सज्जन-संगे चित्तं देयं दीनजनाय च वित्तम् ॥ 28 ॥

सुखतः क्रियते कामाभोगः पश्चादंत शरीरे रोगः ।
यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणम् ॥ 29 ॥

अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ 30 ॥

प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् ।
जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ 31 ॥

गुरुचरणांबुज-निर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेंद्रियमानस-नियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ 32 ॥

मूढः कश्चन वैयाकरणो डुःकृंकरणाध्ययनधुरीणः ।
श्रीमच्छंकर-भगवच्छिष्यैः बोधित आसीच्छोधित-करणः ॥ 33 ॥

भज गोविंदं भज गोविंदं गोविंदं भज मूढमते ।
नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥ 34 ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें