आदित्य कवचम्

Surya Dev

अस्य श्री आदित्यकवचस्तोत्रमहामंत्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छंदः
आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानं

जपाकुसुमसंकाशं द्विभुजं पद्महस्तकम् सिंदूरांबरमाल्यं च रक्तगंधानुलेपनम् ।
माणिक्यरत्नखचित-सर्वाभरणभूषितम् सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥

देवासुरवरैर्वंद्यं घृणिभिः परिसेवितम् ।
ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥

कवचं

घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥

घ्राणं पातु सदा भानुः मुखं पातु सदारविः ।
जिह्वां पातु जगन्नेत्रः कंठं पातु विभावसुः ॥

स्कंधौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
करावब्जकरः पातु हृदयं पातु नभोमणिः ॥


द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।
ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥

जंघे मे पातु मार्तांडो गुल्फौ पातु त्विषांपतिः ।
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥

आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।
सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥

संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
अशेषरोगशांत्यर्थं ध्यायेदादित्यमंडलम् ।

आदित्य मंडल स्तुतिः –

अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् ।
कल्पवृक्षसमाकीर्णं कदंबकुसुमप्रियम् ॥

सिंदूरवर्णाय सुमंडलाय सुवर्णरत्नाभरणाय तुभ्यम् ।
पद्मादिनेत्रे च सुपंकजाय ब्रह्मेंद्र-नारायण-शंकराय ॥

संरक्तचूर्णं ससुवर्णतोयं सकुंकुमाभं सकुशं सपुष्पम् ।
प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद ॥

इति आदित्यकवचम् ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें