अच्युताष्टकम्

lord Krishna

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ॥ 1 ॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् ।
इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे ॥ 2 ॥

विष्णवे जिष्णवे शंकने चक्रिणे रुक्मिणी रागिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥

कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥

राक्षस क्षोभितः सीतया शोभितो दंडकारण्यभू पुण्यताकारणः ।
लक्ष्मणोनान्वितो वानरैः सेवितो अगस्त्य संपूजितो राघवः पातु माम् ॥ 5 ॥

धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा केशिहा कंसहृद्-वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥ 6 ॥


बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् ।
वान्यया मालया शोभितोरः स्थलं लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ 7 ॥

कुंचितैः कुंतलै भ्राजमानाननं रत्नमौलिं लसत्-कुंडलं गंडयोः ।
हारकेयूरकं कंकण प्रोज्ज्वलं किंकिणी मंजुलं श्यामलं तं भजे ॥ 8 ॥

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुंदरं कर्तृ विश्वंभरः तस्य वश्यो हरि र्जायते सत्वरम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें