श्री राम कर्णामृतम्

Sita Ram

मंगलश्लोकाः

मंगलं भगवान्विष्णुर्मंगलं मधुसूदनः ।
मंगलं पुंडरीकाक्षो मंगलं गरुडध्वजः ॥ 1 ॥

मंगलं कोसलेंद्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मंगलम् ॥ 2 ॥

वेदवेदांतवेद्याय मेघश्यामलमूर्तये ।
पुंसां मोहनरूपाय पुण्यश्लोकाय मंगलम् ॥ 3 ॥

विश्वामित्रांतरंगाय मिथिलानगरीपतेः ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ 4 ॥

पितृभक्ताय सततं भ्रातृभिः सह सीतया ।
नंदिताखिललोकाय रामचंद्राय मंगलम् ॥ 5 ॥

त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ 6 ॥


सौमित्रिणा च जानक्या चापबाणासिधारिणा ।
संसेव्याय सदा भक्त्या सानुजायास्तु मंगलम् ॥ 7 ॥

दंडकारण्यवासाय खंडितामरशत्रवे ।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मंगलम् ॥ 8 ॥

सादरं शबरीदत्तफलमूलाभिलाषिणे ।
सौलभ्यपरिपूर्णाय सत्त्वोद्युक्ताय मंगलम् ॥ 9 ॥

हनूमत्समवेताय हरीशाभीष्टदायिने ।
वालिप्रमथनायास्तु महाधीराय मंगलम् ॥ 10 ॥

श्रीमते रघुवीराय सेतुलंघितसिंधवे ।
जितराक्षसराजाय रणधीराय मंगलम् ॥ 11 ॥

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगलम् ॥ 12 ॥

विभीषणकृते प्रीत्या विश्वाभीष्टप्रदायिने ।
जानकीप्राणनाथाय सदा रामाय मंगलम् ॥ 13 ॥

श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायकं
श्यामांगं शशिकोटिपूर्णवदनं चंचत्कलाकौस्तुभम् ।
सौम्यं सत्यगुणोत्तमं सुसरयूतीरे वसंतं प्रभुं
त्रातारं सकलार्थसिद्धिसहितं वंदे रघूणां पतिम् ॥ 14 ॥

श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुवरान्वयरत्नदीपम् ।
आजानुबाहुमरविंददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ 15 ॥


श्रीरामचंद्र करुणाकर राघवेंद्र राजेंद्रचंद्र रघुवंशसमुद्रचंद्र ।
सुग्रीवनेत्रयुगलोत्पल-पूर्णचंद्र सीतामनःकुमुदचंद्र नमो नमस्ते ॥ 16 ॥

सीतामनोमानसराजहंस संसारसंतापहर क्षमावन् ।
श्रीराम दैत्यांतक शांतरूप श्रीतारकब्रह्म नमो नमस्ते ॥ 17 ॥

विष्णो राघव वासुदेव नृहरे देवौघचूडामणे ।
संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥ 18 ॥

सुग्रीवादिसमस्तवानरवरैस्संसेव्यमानं सदा ।
विश्वामित्रपराशरादिमुनिभिस्संस्तूयमानं भजे ॥ 19 ॥

रामं चंदनशीतलं क्षितिसुतामोहाकरं श्रीकरं
वैदेहीनयनारविंदमिहिरं संपूर्णचंद्राननम् ।
राजानं करुणासमेतनयनं सीतामनोनंदनं
सीतादर्पणचारुगंडललितं वंदे सदा राघवम् ॥ 20 ॥

जानाति राम तव नामरुचिं महेशो जानाति गौतमसती चरणप्रभावम् ।
जानाति दोर्बलपराक्रममीशचापो जानात्यमोघपटुबाणगतिं पयोधिः ॥ 21 ॥

माता रामो मत्पिता रामचंद्रो भ्राता रामो मत्सखा राघवेशः ।
सर्वस्वं मे रामचंद्रो दायालुर्नान्यं दैवं नैव जाने न जाने ॥ 22 ॥

विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वंतमित्रम् ।
भुवनशुभचरित्रं भूमिपुत्रीकलत्रं दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥ 23 ॥

मार्गे मार्गे शाखिनां रत्नवेदी वेद्यां वेद्यां किन्नरीबृंदगीतम् ।
गीते गीते मंजुलालापगोष्ठी गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचंद्र ॥ 24 ॥

वृक्षे वृक्षे वीक्षिताः पक्षिसंघाः संघे संघे मंजुलामोदवाक्यम् ।
वाक्ये वाक्ये मंजुलालापगोष्ठी गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचंद्र ॥ 25 ॥

दुरिततिमिरचंद्रो दुष्टकंजातचंद्रः सुरकुवलयचंद्रस्सूर्यवंशाब्धिचंद्रः ।
स्वजननिवहचंद्रश्शत्रुराजीवचंद्रः प्रणतकुमुदचंद्रः पातु मां रामचंद्रः ॥ 26 ॥

कल्याणदं कौशिकयज्ञपालं कलानिधिं कांचनशैलधीरम् ।
कंजातनेत्रं करुणासमुद्रं काकुत्स्थरामं कलयामि चित्ते ॥ 27 ॥

राजीवायतलोचनं रघुवरं नीलोत्पलश्यामलं
मंदारांचितमंडपे सुललिते सौवर्णके पुष्पके ।
आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं
सीतालक्ष्मणलोकपालसहितं वंदे मुनींद्रास्पदम् ॥ 28 ॥

ध्याये रामं सुधांशुं नतसकलभवारण्यतापप्रहारम् ।
श्यामं शांतं सुरेंद्रं सुरमुनिविनुतं कोटिसूर्यप्रकाशम् ।
सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थम् ।
सायाह्ने रामचंद्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥ 29 ॥

इंद्रनीलमणिसन्निभदेहं वंदनीयमसकृन्मुनिबृंदैः ।
लंबमानतुलसीवनमालं चिंतयामि सततं रघुवीरम् ॥ 30 ॥

संपूर्णचंद्रवदनं सरसीरुहाक्षं माणिक्यकुंडलधरं मुकुटाभिरामम् ।
चांपेयगौरवसनं शरचापहस्तं श्रीरामचंद्रमनिशं मनसा स्मरामि ॥ 31 ॥

मातुः पार्श्वे चरंतं मणिमयशयने मंजुभूषांचितांगम् ।
मंदं मंदं पिबंतं मुकुलितनयनं स्तन्यमन्यस्तनाग्रम् ।
अंगुल्याग्रैः स्पृशंतं सुखपरवशया सस्मितालिंगितांगम् ।
गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ 32

रामाभिरामं नयनाभिरामं वाचाभिरामं वदनाभिरामम् ।
सर्वाभिरामं च सदाभिरामं वंदे सदा दाशरथिं च रामम् ॥ 33 ॥

राशब्दोच्चारमात्रेण मुखान्निर्याति पातकाः ।
पुनः प्रवेशभीत्या च मकारस्तु कवाटवत् ॥ 34 ॥

अनर्घमाणिक्यविराजमान श्रीपादुकालंकृतशोभनाभ्याम् ।
अशेषबृंदारकवंदिताभ्यां नमो नमो रामपदांबुजाभ्याम् ॥ 35 ॥

चलत्कनककुंडलोल्लसितदिव्यगंडस्थलं
चराचरजगन्मयं चरणपद्मगंगाश्रयम् ।
चतुर्विधफलप्रदं चरमपीठमध्यस्थितं
चिदंशमखिलास्पदं दशरथात्मजं चिंतये ॥ 36 ॥

सनंदनमुनिप्रियं सकलवर्णवेदात्मकं
समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् ।
सहस्रनयनाब्जजाद्यमरबृंदसंसेवितं
समष्टिपुरवल्लभं दशरथात्मजं चिंतये ॥ 37

जाग्रत्स्वप्नसुषुप्ति-कालविलसत्तत्त्वात्मचिन्मात्रकं
चैतन्यात्मकमाधिपापरहितं भूम्यादितन्मात्रकम् ।
शांभव्यादिसमस्तयोगकुलकं सांख्यादितत्त्वात्परं
शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ॥ 38 ॥

इक्ष्वाकुवंशार्णवजातरत्नं सीतांगनायौवनभाग्यरत्नम् ।
वैकुंठरत्नं मम भाग्यरत्नं श्रीरामरत्नं शिरसा नमामि ॥ 39 ॥

इक्ष्वाकुनंदनं सुग्रीवपूजितं त्रैलोक्यरक्षकं सत्यसंधं सदा ।
राघवं रघुपतिं राजीवलोचनं रामचंद्रं भजे राघवेशं भजे ॥ 40 ॥

भक्तप्रियं भक्तसमाधिगम्यं चिंताहरं चिंतितकामधेनुम् ।
सूर्येंदुकोटिद्युतिभास्वरं तं रामं भजे राघवरामचंद्रम् ॥ 41 ॥

श्रीरामं जनकक्षितीश्वरसुतावक्त्रांबुजाहारिणं
श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षस्स्थलम् ।
श्रीकंठाद्यमरौघरत्नमकुटालंकारपादांबुजं
श्रीवत्सोज्ज्वलमिंद्रनीलसदृशं श्रीरामचंद्रं भजे ॥ 42 ॥

रामचंद्र चरिताकथामृतं लक्ष्मणाग्रजगुणानुकीर्तनम् ।
राघवेश तव पादसेवनं संभवंतु मम जन्मजन्मनि ॥ 43 ॥

अज्ञानसंभव-भवांबुधिबाडबाग्नि रव्यक्ततत्त्वनिकरप्रणवाधिरूढः ।
सीतासमेतमनुजेन हृदंतराले प्राणप्रयाणसमये मम सन्निधत्ते ॥ 44 ॥

रामो मत्कुलदैवतं सकरुणं रामं भजे सादरं
रामेणाखिलघोरपापनिहती रामाय तस्मै नमः ।
रामान्नास्ति जगत्रयैकसुलभो रामस्य दासोऽस्म्यहं
रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ॥ 45 ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे ।
मध्येपुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परम् ।
व्याख्यांतं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 46 ॥

वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुत-
श्शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेष्वपि ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जांबवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ 47 ॥

केयूरांगदकंकणैर्मणिगणैर्वैरोचमानं सदा
राकापर्वणिचंद्रकोटिसदृशं छत्रेण वैराजितम् ।
हेमस्तंभसहस्रषोडशयुते मध्ये महामंडपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 48 ॥

साकेते शरदिंदुकुंदधवले सौघे महामंटपे ।
पर्यस्तागरुधूपधूमपटले कर्पूरदीपोज्ज्वले ।
सुग्रीवांगदवायुपुत्रसहितं सौमित्रिणा सेवितं
लीलामानुषविग्रहं रघुपतिं रामं भजे श्यामलम् ॥ 49 ॥

शांतं शारदचंद्रकोटिसदृशं चंद्राभिरामाननं
चंद्रार्काग्निविकासिकुंडलधरं चंद्रावतंसस्तुतम् ।
वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 50 ॥

रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेः पुत्रांतकं शार्‍ंगिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सीतासेवितपादपद्मयुगलं रामं भजे श्यामलम् ॥ 51 ॥

कंदर्पायुतकोटिकोटितुलितं कालांबुदश्यामलं
कंबुग्रीवमुदारकौस्तुभधरं कर्णावतंसोत्पलम् ।
कस्तूरीतिलकोज्ज्वलं स्मितमुखं चिन्मुद्रयालंकृतं
सीतालक्ष्मणवायुपुत्रसहितं सिंहासनस्थं भजे ॥ 52 ॥

साकेते नवरत्नपंक्तिखचिते चित्रध्वजालंकृते
वासे स्वर्णमये दलाष्टललिते पद्मे विमानोत्तमे ।
आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः
दिक्पालैर्मुनिपुंगवैर्नृपगणैस्संसेव्यमानं भजे ॥ 53 ॥

कस्तूरीघनसारकुंकुमलसच्छ्रीचंदनालंकृतं
कंदर्पाधिकसुंदरं घननिभं काकुत्स्थवंशध्वजम् ।
कल्याणांभरवेष्टितं कमलया युक्तं कलावल्लभं
कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥ 54 ॥

मुक्तेर्मूलं मुनिवरहृदानंदकंदं मुकुंदं कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् ।
नादातीतं कमलनिलयं नादनादांततत्त्वं नादातीतं प्रकृतिरहितं रामचंद्रं भजेऽहम् ॥ 55 ॥

ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं
शब्दावाच्यं त्रिगुणरहितं व्योममंगुष्ठमात्रम् ।
निर्वाणाख्यं सगुणमगुणव्योमरंध्रांतरस्थं
सौषुम्नांतः प्रणवसहितं रामचंद्रं भजेऽहम् ॥ 56 ॥

निजानंदाकारं निगमतुरगाराधितपदं परब्रह्मानंदं परमपदगं पापहरणम् ।
कृपापारावारं परमपुरुषं पद्मनिलयं भजे रामं श्यामं प्रकृतिरहितं निर्गुणमहम् ॥ 57 ॥

साकेते नगरे समस्तमहिमाधारे जगन्मोहने
रत्नस्तंभसहस्रमंटपमहासिंहासने सांबुजे ।
विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मौनिभिः
ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ 58 ॥

रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं
दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोडंडहस्तम् ।
कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं
भीमं भीमाट्टहासं सकलभयहरं रामचंद्रं भजेऽहम् ॥ 59 ॥

श्रीरामं भुवनैकसुंदरतनुं धाराधरश्यामलं
राजीवायतलोचनं रघुवरं राकेंदुबिंबाननम् ।
कोदंडादिनिजायुधाश्रितभुजैर्भ्रांतं विदेहात्मजा-
धीशं भक्तजनावनं रघुवरं श्रीरामचंद्रं भजे ॥ 60 ॥

श्रीवत्सांकमुदारकौस्तुभलसत्पीतांबरालंकृतं
नानारत्नविराजमानमकुटं नीलांबुदश्यामलम् ।
कस्तूरीघनसारचर्चिततनुं मंदारमालाधरं
कंदर्पायुतसुंदरं रघुपतिं सीतासमेतं भजे ॥ 61 ॥

सदानंददेवे सहस्रारपद्मे गलच्चंद्रपीयूषधारामृतांते ।
स्थितं राममूर्तिं निषेवे निषेवेऽन्यदैवं न सेवे न सेवे न सेवे ॥ 62 ॥

सुधाभासितद्वीपमध्ये विमाने सुपर्वालिवृक्षोज्ज्वले शेषतल्पे ।
निषण्णं रमांकं निषेवे निषेवेऽन्यदैवं न सेवे न सेवे न सेवे ॥ 63 ॥

चिदंशं समानंदमानंदकंदं सुषुम्नाख्यरंध्रांतराले च हंसम् ।
सचक्रं सशंखं सपीतांबरांकं परंचान्यदैवं न जाने न जाने ॥ 64 ॥

चतुर्वेदकूटोल्लसत्कारणाख्यं स्फुरद्दिव्यवैमानिके भोगितल्पे ।
परंधाममूर्तिं निषण्णं निषेवे निषेवेऽन्यदैवं न सेवे न सेवे ॥ 65 ॥

सिंहासनस्थं सुरसेवितव्यं रत्नांकितालंकृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघव रामचंद्रम् ॥ 66 ॥

रामं पुराणपुरुषं रमणीयवेषं राजाधिराजमकुटार्चितपादपीठम् ।
सीतापतिं सुनयनं जगदेकवीरं श्रीरामचंद्रमनिशं कलयामि चित्ते ॥ 67 ॥

परानंदवस्तुस्वरूपादिसाक्षिं परब्रह्मगम्यं परंज्योतिमूर्तिम् ।
पराशक्तिमित्राऽप्रियाराधितांघ्रिं परंधामरूपं भजे रामचंद्रम् ॥ 68 ॥

मंदस्मितं कुंडलगंडभागं पीतांबरं भूषणभूषितांगम् ।
नीलोत्पलांगं भुवनैकमित्रं रामं भजे राघव रामचंद्रम् ॥ 69 ॥

अचिंत्यमव्यक्तमनंतरूपमद्वैतमानंदमनादिगम्यम् ।
पुण्यस्वरूपं पुरुषोत्तमाख्यं रामं भजे राघव रामचंद्रम् ॥ 70 ॥

पद्मासनस्थं सुरसेवितव्यं पद्मालयानंदकटाक्षवीक्ष्यम् ।
गंधर्वविद्याधरगीयमानं रामं भजे राघव रामचंद्रम् ॥ 71 ॥

अनंतकीर्तिं वरदं प्रसन्नं पद्मासनं सेवकपारिजातम् ।
राजाधिराजं रघुवीरकेतुं रामं भजे राघव रामचंद्रम् ॥ 72 ॥

सुग्रीवमित्रं सुजनानुरूपं लंकाहरं राक्षसवंशनाशम् ।
वेदाश्रयांगं विपुलायताक्षं रामं भजे राघव रामचंद्रम् ॥ 73 ॥

सकृत्प्रणतरक्षायां साक्षी यस्य विभीषणः ।
सापराधप्रतीकारः स श्रीरामो गतिर्मम ॥ 74 ॥

फलमूलाशिनौ दांतौ तापसौ धर्मचारिणौ ।
रक्षःकुलविहंतारौ भ्रातरौ रामलक्ष्मणौ ॥ 75 ॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुंडरीक विशालाक्षौ चीरकृष्णाजिनांबरौ ॥ 76 ॥

कौसल्यानयनेंदुं दशरथमुखारविंदमार्तांडम् ।
सीतामानसहंसं रामं राजीवलोचनं वंदे ॥ 77 ॥

भर्जनं भवबीजानां मार्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति कीर्तनम् ॥ 78 ॥

न जाने जानकी जाने राम त्वन्नामवैभवम् ।
सर्वेशो भगवान् शंभुर्वाल्मीकिर्वेत्ति वा नवा ॥ 79 ॥

करतलधृतचापं कालमेघस्वरूपं सरसिजदलनेत्रं चारुहासं सुगात्रम् ।
विचिनुतवनवासं विक्रमोदग्रवेषं प्रणमत रघुनाथं जानकीप्राणनाथम् ॥ 80 ॥

विद्युत्स्फुरन्मकरकुंडलदीप्तचारुगंडस्थलं मणिकिरीटविराजमानम् ।
पीतांबरं जलदनीलमुदारकांतिं श्रीरामचंद्रमनिशं कलयामि चित्ते ॥ 81 ॥

रत्नोल्लसज्ज्वलितकुंडलगंडभागं कस्तूरिकातिलकशोभितफालभागम् ।
कर्णांतदीर्घनयनं करुणाकटाक्षं श्रीरामचंद्र मुखमात्मनि सन्निधत्तम् ॥ 82 ॥

वैदेहीसहितं च लक्ष्मणयुतं कैकेयिपुत्रान्वितं
सुग्रीवं च विभीषणानिलसुतौ नीलं नलं सांगदम् ।
विश्वामित्रवसिष्ठगौतमभरद्वाजादिकान् मानयन्
रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने ॥ 83 ॥

सकलगुणनिधानं योगिभिस्स्तूयमानं भजितसुरविमानं रक्षितेंद्रादिमानम् ।
महितवृषभयानं सीतया शोभमानं स्मरतु हृदयभानुं ब्रह्मरामाभिरामम् ॥ 84 ॥

त्रिदशकुमुदचंद्रो दानवांभोजचंद्रो दुरिततिमिरचंद्रो योगिनां ज्ञानचंद्रः ।
प्रणतनयनचंद्रो मैथिलीनेत्रचंद्रो दशमुखरिपुचंद्रः पातु मां रामचंद्रः ॥ 85 ॥

यन्नामैव सहस्रनामसदृशं यन्नाम वेदैस्समं
यन्नामांकितवाक्य-मासुरबलस्त्रीगर्भविच्छेदनम् ।
यन्नाम श्वपचार्यभेदरहितं मुक्तिप्रदानोज्ज्वलं
तन्नामाऽलघुरामरामरमणं श्रीरामनामामृतम् ॥ 86 ॥

राजीवनेत्र रघुपुंगव रामभद्र राकेंदुबिंबसदृशानन नीलगात्र ।
रामाऽभिराम रघुवंशसमुद्भव त्वं श्रीरामचंद्र मम देहि करावलंबम् ॥ 87 ॥

माणिक्यमंजीरपदारविंदं रामार्कसंफुल्लमुखारविंदम् ।
भक्ताभयप्रापिकरारविंदां देवीं भजे राघववल्लभां ताम् ॥ 88 ॥

जयतु विजयकारी जानकीमोदकारी तपनकुलविहारी दंडकारण्यचारी ।
दशवदनकुठारी दैत्यविच्छेदकारी मणिमकुटकधारी चंडकोदंडधारी ॥ 89 ॥

रामः पिता रघव एव माता रामस्सुबंधुश्च सखा हितश्च ।
रामो गुरुर्मे परमं च दैवं रामं विना नाऽन्यमहं स्मरामि ॥ 90 ॥

श्रीराम मे त्वं हि पिता च माता श्रीराम मे त्वं हि सुहृच्च बंधुः ।
श्रीराम मे त्वं हि गुरुश्च गोष्ठी श्रीराम मे त्वं हि समस्तमेव ॥ 91 ॥

रामचंद्रचरितामृतपानं सोमपानशतकोटिसमानम् ।
सोमपानशतकोटिभिरीयाज्जन्म नैति रघुनायकनाम्ना ॥ 92 ॥

राम राम दयासिंधो रावणारे जगत्पते ।
त्वत्पादकमलासक्ति-र्भवेज्जन्मनि जन्मनि ॥ 93 ॥

श्रीरामचंद्रेति दयापरेति भक्तप्रियेति भवबंधनमोचनेति ।
नाथेति नागशयनेति सदा स्तुवंतं मां पाहि भीतमनिशं कृपणं कृपालो ॥ 94 ॥

अयोध्यानाथ राजेंद्र सीताकांत जगत्पते ।
श्रीराम पुंडरीकाक्ष रामचंद्र नमोऽस्तु ते ॥ 95 ॥

हे राम हे रमण हे जगदेकवीर हे नाथ हे रघुपते करुणालवाल ।
हे जानकीरमण हे जगदेकबंधो मां पाहि दीनमनिशं कृपणं कृतघ्नम् ॥ 96 ॥

जानाति राम तव तत्त्वगतिं हनूमान् ।
जानाति राम तव सख्यगतिं कपीशः ।
जानाति राम तव युद्धगतिं दशास्यो ।
जानाति राम धनदानुज एव सत्यम् ॥ 97 ॥

सेव्यं श्रीराममंत्रं श्रवणशुभकरं श्रेष्ठसुज्ञानिमंत्रं
स्तव्यं श्रीराममंत्रं नरकदुरितदुर्वारनिर्घातमंत्रम् ।
भव्यं श्रीराममंत्रं भजतु भजतु संसारनिस्तारमंत्रं
दिव्यं श्रीराममंत्रं दिवि भुवि विलसन्मोक्षरक्षैकमंत्रम् ॥ 98 ॥

निखिलनिलयमंत्रं नित्यतत्त्वाख्यमंत्रं भवकुलहरमंत्रं भूमिजाप्राणमंत्रम् ।
पवनजनुतमंत्रं पार्वतीमोक्षमंत्रं पशुपतिनिजमंत्रं पातु मां राममंत्रम् ॥ 99 ॥

प्रणवनिलयमंत्रं प्राणनिर्वाणमंत्रं प्रकृतिपुरुषमंत्रं ब्रह्मरुद्रेंद्रमंत्रम् ।
प्रकटदुरितरागद्वेषनिर्णाशमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 100 ॥

दशरथसुतमंत्रं दैत्यसंहारमंत्रं विबुधविनुतमंत्रं विश्वविख्यातमंत्रम् ।
मुनिगणनुतमंत्रं मुक्तिमार्गैकमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 101 ॥

संसारसागरभयापहविश्वमंत्रं साक्षान्मुमुक्षुजनसेवितसिद्धमंत्रम् ।
सारंगहस्तमुखहस्तनिवासमंत्रं कैवल्यमंत्रमनिशं भज राममंत्रम् ॥ 102 ॥

जयतु जयतु मंत्रं जन्मसाफल्यमंत्रं जननमरणभेदक्लेशविच्छेदमंत्रम् ।
सकलनिगममंत्रं सर्वशास्त्रैकमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 103 ॥

जगति विशदमंत्रं जानकीप्राणमंत्रं विबुधविनुतमंत्रं विश्वविख्यातमंत्रम् ।
दशरथसुतमंत्रं दैत्यसंहारमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 104 ॥

ब्रह्मादियोगिमुनिपूजितसिद्धमंत्रं दारिद्र्यदुःखभवरोगविनाशमंत्रम् ।
संसारसागरसमुत्तरणैकमंत्रं वंदे महाभयहरं रघुराममंत्रम् ॥ 105 ॥

शत्रुच्छेदैकमंत्रं सरसमुपनिषद्वाक्यसंपूज्यमंत्रं
संसारोत्तारमंत्रं समुचितसमये संगनिर्याणमंत्रम् ।
सर्वैश्वर्यैकमंत्रं व्यसनभुजगसंदष्टसंत्राणमंत्रं
जिह्वे श्रीराममंत्रं जप जप सफलं जन्मसाफल्यमंत्रम् ॥ 106 ॥

नित्यं श्रीराममंत्रं निरुपममधिकं नीतिसुज्ञानमंत्रं
सत्यं श्रीराममंत्रं सदमलहृदये सर्वदारोग्यमंत्रम् ।
स्तुत्यं श्रीराममंत्रं सुललितसुमनस्सौख्यसौभाग्यमंत्रं
पठ्यं श्रीराममंत्रं पवनजवरदं पातु मां राममंत्रम् ॥ 107 ॥

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् ।
भक्तानंदकरौषधं त्रिभुवने संजीवनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब मनः श्रीरामनामौषधम् ॥ 108 ॥

सकलभुवनरत्नं सर्वशास्त्रार्थरत्नं समरविजयरत्नं सच्चिदानंदरत्नम् ।
दशमुखहररत्नं दानवारातिरत्नं रघुकुलनृपरत्नं पातु मां रामरत्नम् ॥ 109 ॥

सकलभुवनरत्नं सच्चिदानंदरत्नं सकलहृदयरत्नं सूर्यबिंबांतरत्नम् ।
विमलसुकृतरत्नं वेदवेदांतरत्नं पुरहरजपरत्नं पातु मां रामरत्नम् ॥ 110 ॥

निगमशिखररत्नं निर्मलानंदरत्नं निरुपमगुणरत्नं नादनादांतरत्नम् ।
दशरथकुलरत्नं द्वादशांतस्स्थरत्नं पशुपतिजपरत्नं पातु मां रामरत्नम् ॥ 111 ॥

शतमखसुतरत्नं षोडशांतस्स्थरत्नं मुनिजनजपरत्नं मुख्यवैकुंठरत्नम् ।
निरुपमगुणरत्नं नीरजांतस्स्थरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ 112 ॥

सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं शमदमगुणरत्नं शाश्वतानंदरत्नम् ।
प्रणयनिलयरत्नं प्रस्फुटद्योतिरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ 113 ॥

निगमशिखररत्नं नित्यमाशास्यरत्नं जननुतनृपरत्नं जानकीरूपरत्नम् ।
भुवनवलयरत्नं भूभुजामेकरत्नं रघुकुलवररत्नं पातु मां रामरत्नम् ॥ 114 ॥

विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं सुरवैरिजैत्रम् ।
कारुण्यपात्रं जगतः पवित्रं श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ 115 ॥

हे गोपालक हे दयाजलनिधे हे सद्गुणांभोनिधे
हे दैत्यांतक हे विभीषणदयापरीण हे भूपते ।
हे वैदेहसुतामनोजविहृते हे कोटिमाराकृते
हे नव्यांबुजनेत्र पालय परं जानामि न त्वां विना ॥ 116 ॥

यस्य किंचिदपि नो हरणीयं कर्म किंचिदपि नो चरणीयम् ।
रामनाम च सदा स्मरणीयं लीलया भवजलं तरणीयम् ॥ 117 ॥

दशरथसुतमीशं दंडकारण्यवासं शतमखमणिनीलं जानकीप्राणलोलम् ।
सकलभुवनमोहं सन्नुतांभोददेहं बहुलनुतसमुद्रं भावये रामभद्रम् ॥ 118 ॥

विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं सुरवैरिजैत्रम् ।
जगत्पवित्रं परमात्मतंत्रं श्रीरामचंद्रं प्रणमामि चित्ते ॥ 119 ॥

जय जय रघुराम श्रीमुखांभोजभानो जय जय रघुवीर श्रीमदंभोजनेत्र ।
जय जय रघुनाथ श्रीकराभ्यर्चितांघ्रि जय जय रघुवर्य श्रीश कारुण्यसिंधो ॥ 120 ॥

मंदारमूले मणिपीठसंस्थं सुधाप्लुतं दिव्यविराट्स्वरूपम् ।
सबिंदुनादांतकलांततुर्यमूर्तिं भजेऽहं रघुवंशरत्नम् ॥ 121 ॥

नादं नादविनीलचित्तपवनं नादांतत्त्वप्रियं
नामाकारविवर्जितं नवघनश्यामांगनादप्रियम् ।
नादांभोजमरंदमत्तविलसद्भृंगं मदांतस्स्थितं
नादांतधृवमंडलाब्जरुचिरं रामं भजे तारकम् ॥ 122 ॥

नानाभूतहृदब्जपद्मनिलयं नामोज्ज्वलाभूषणम् ।
नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् ।
नादांतेंदुगलत्सुधाप्लुततनुं नानात्मचिन्मात्रकम् ।
नानाकोटियुगांतभानुसदृशं रामं भजे तारकम् ॥ 123 ॥

वेद्यं वेदगुरुं विरिंचिजनकं वेदांतमूर्तिं स्फुर-
द्वेदं वेदकलापमूलमहिमाधारांतकंदांकुरम् ।
वेदशृंगसमानशेषशयनं वेदांतवेद्यात्मकं
वेदाराधितपादपंकजमहं रामं भजे तारकम् ॥ 124 ॥

मज्जीवं मदनुग्रहं मदधिपं मद्भावनं मत्सुखं
मत्तातं मम सद्गुरुं मम वरं मोहांधविच्छेदनम् ।
मत्पुण्यं मदनेकबांधवजनं मज्जीवनं मन्निधिं
मत्सिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ॥ 125 ॥

नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं
निर्भेदानुभवं निरंतरगुणं नीलांगरागोज्ज्वलम् ।
निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं
निष्पुण्यं निखिलं निरंजनपदं रामं भजे तारकम् ॥ 126 ॥

ध्याये त्वां हृदयांबुजे रघुपतिं विज्ञानदीपांकुरं
हंसोहंसपरंपरादिमहिमाधारं जगन्मोहनम् ।
हस्तांभोजगदाब्जचक्रमतुलं पीतांबरं कौस्तुभं
श्रीवत्सं पुरुषोत्तमं मणिनिभं रामं भजे तारकम् ॥ 127

सत्यज्ञानमनंतमच्युतमजं चाव्याकृतं तत्परं
कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्तत्त्वदम् ।
वेद्यं विश्वमयं स्वलीनभुवनस्वाराज्यसौख्यप्रदं
पूर्णं पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥ 128 ॥

रामं राक्षसवंशनाशनकरं राकेंदुबिंबाननं
रक्षोरिं रघुवंशवर्धनकरं रक्ताधरं राघवम् ।
राधायात्मनिवासिनं रविनिभं रम्यं रमानायकं
रंध्रांतर्गतशेषशायिनमहं रामं भजे तारकम् ॥ 129 ॥

ओतप्रोतसमस्तवस्तुनिचयं ॐकारबीजाक्षरं
ॐकारप्रकृतिं षडक्षरहितं ॐकारकंदांकुरम् ।
ॐकारस्फुटभूर्भुवस्सुपरितं ओघत्रयाराधितम्
ॐकारोज्ज्वलसिंहपीठनिलयं रामं भजे तारकम् ॥ 130 ॥

साकेते नगरे समस्तसुखदे हर्म्येऽब्जकोटिद्युते
नक्षत्रग्रहपंक्तिलग्नशिखरे चांतर्यपंकेरुहे ।
वाल्मीकात्रिपराशरादिमुनिभिस्संसेव्यमानं स्थितं
सीतालंकृतवामभागमनिशं रामं भजे तारकम् ॥ 131 ॥

वैकुंठे नगरे सुरद्रुमतले चानंदवप्रांतरे
नानारत्नविनिर्मितस्फुटपटुप्राकारसंवेष्टिते ।
सौधेंदूपलशेषतल्पललिते नीलोत्पलच्छादिते
पर्यंके शयनं रमादिसहितं रामं भजे तारकम् ॥ 132 ॥

वंदे राममनादिपूरुषमजं वंदे रमानायकं
वंदे हारिकिरीटकुंडलधरं वंदे सुनीलद्युतिम् ।
वंदे चापकलंबकोज्ज्वलकरं वंदे जगन्मंगलं
वंदे पंक्तिरथात्मजं मम गुरुं वंदे सदा राघवम् ॥ 133 ॥

वंदे शौनकगौतमाद्यभिनुतं वंदे घनश्यामलं
वंदे तारकपीठमध्यनिलयं वंदे जगन्नायकम् ।
वंदे भक्तजनौघदेविवटपं वंदे धनुर्वल्लभं
वंदे तत्त्वमसीतिवाक्यजनकं वंदे सदा राघवम् ॥ 134 ॥

वंदे सूर्यशशांकलोचनयुगं वंदे जगत्पावनं
वंदे पत्रसहस्रपद्मनिलयं वंदे पुरारिप्रियम् ।
वंदे राक्षसवंशनाशनकरं वंदे सुधाशीतलं
वंदे देवकपींद्रकोटिविनुतं वंदे सदा राघवम् ॥ 135 ॥

वंदे सागरगर्वभंगविशिखं वंदे जगज्जीवनं
वंदे कौशिकयागरक्षणकरं वंदे गुरुणां गुरुम् ।
वंदे बाणशरासनोज्ज्वलकरं वंदे जटावल्कलं
वंदे लक्ष्मणभूमिजान्वितमहं वंदे सदा राघवम् ॥ 136 ॥

वंदे पांडरपुंडरीकनयनं वंदेऽब्जबिंबाननं
वंदे कंबुगलं कराब्जयुगलं वंदे ललाटोज्ज्वलम् ।
वंदे पीतदुकूलमंबुदनिभं वंदे जगन्मोहनं
वंदे कारणमानुषोज्ज्वलतनुं वंदे सदा राघवम् ॥ 137 ॥

वंदे नीलसरोजकोमलरुचिं वंदे जगद्वंदितं
वंदे सूर्यकुलाब्धिकौस्तुभमणिं वंदे सुराराधितम् ।
वंदे पातकपंचकप्रहरणं वंदे जगत्कारणं
वंदे विंशतिपंचतत्त्वरहितं वंदे सदा राघवम् ॥ 138

वंदे साधकवर्गकल्पकतरुं वंदे त्रिमूर्त्यात्मकं
वंदे नादलयांतरस्थलगतं वंदे त्रिवर्गात्मकम् ।
वंदे रागविहीनचित्तसुलभं वंदे सभानायकं
वंदे पूर्णदयामृतार्णवमहं वंदे सदा राघवम् ॥ 139 ॥

वंदे सात्त्विकतत्त्वमुद्रिततनुं वंदे सुधादायकं
वंदे चारुचतुर्भुजं मणिनिभं वंदे षडब्जस्थितम् ।
वंदे ब्रह्मपिपीलिकादिनिलयं वंदे विराट्विग्रहं
वंदे पन्नगतल्पशायिनमहं वंदे सदा राघवम् ॥ 140 ॥

सिंहासनस्थं मुनिसिद्धसेव्यं रक्तोत्पलालंकृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघवरामचंद्रम् ॥ 141 ॥

श्रीरामभद्राश्रितसद्गुरूणां पादारविंदं भजतां नराणाम् ।
आरोग्यमैश्वर्यमनंतकीर्तिरंते च विष्णोः पदमस्ति सत्यम् ॥ 142 ॥

दशरथवरपुत्रं जानकीसत्कलत्रं दशमुखहरदक्षं पद्मपत्रायताक्षम् ।
करधृतशरचापं चारुमुक्ताकलापं रघुकुलनृवरेण्यं राममीडे शरण्यम् ॥ 143 ॥

दशमुखगजसिंहं दैत्यगर्वातिरंहं कदनभयदहस्तं तारकब्रह्म शस्तम् ।
मणिखचितकिरीटं मंजुलालापवाटं दशरथकुलचंद्रं रामचंद्रं भजेऽहम् ॥ 144 ॥

रामं रक्तसरोरुहाक्षममलं लंकाधिनाथांतकं
कौसल्यानयनोत्सुकं रघुवरं नागेंद्रतल्पस्थितम् ।
वैदेहीकुचकुंभकुंकुमरजोलंकारहारं हरिं
मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ 145 ॥

रामं राक्षसमर्दनं रघुवरं दैतेयभिध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेर्भीत्यंतकं शार्‍ंगिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सामीरिस्तुतपादपद्मयुगलं सीतासमेतं भजे ॥ 146 ॥

यत्पादांबुजरेणुना मुनिसती मुक्तिंगता यन्महः
पुण्यं पातकनाशनं त्रिजगतां भाति स्मृतं पावनम् ।
स्मृत्वा राघवमप्रमेयममलं पूर्णेंदुमंदस्मितं
तं रामं सरसीरुहाक्षममलं सीतासमेतं भजे ॥ 147 ॥

वैदेहीकुचमंडलाग्र-विलसन्माणिक्यहस्तांबुजं
चंचत्कंकणहारनूपुर-लसत्केयूरहारान्वितम् ।
दिव्यश्रीमणिकुंडलोज्ज्वल-महाभूषासहस्रान्वितं
वीरश्रीरघुपुंगवं गुणनिधिं सीतासमेतं भजे ॥ 148 ॥

वैदेहीकुचमंडलोपरि-लसन्माणिक्यहारावली-
मध्यस्थं नवनीतकोमलरुचिं नीलोत्पलश्यामलम् ।
कंदर्पायुतकोटिसुंदरतनुं पूर्णेंदुबिंबाननं
कौसल्याकुलभूषणं रघुपतिं सीतासमेतं भजे ॥ 149 ॥

दिव्यारण्ययतींद्रनामनगरे मध्ये महामंटपे
स्वर्णस्तंभसहस्रषोडशयुते मंदारमूलाश्रिते ।
नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं
सीतालक्ष्मणसेवितं रघुपतिं सीतासमेतं भजे ॥ 150 ॥

कस्तूरीतिलकं कपींद्रहरणं कारुण्यवारांनिधिं
क्षीरांभोधिसुतामुखाब्जमधुपं कल्याणसंपन्निधिम् ।
कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं
कौमारप्रियमर्ककोटिसदृशं सीतासमेतं भजे ॥ 151 ॥

विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालंकृतं
योगींद्रैस्सनकादिभिः परिवृतं कैलासनाथप्रियम् ।
मुक्तारत्नकिरीटकुंडलधरं ग्रैवेयहारान्वितं
वैदेहीकुचसन्निवासमनिशं सीतासमेतं भजे ॥ 152 ॥

मेघश्यामलमंबुजातनयनं विस्तीर्णवक्षस्स्थलं
बाहुद्वंद्वविराजितं सुवदनं शोणांघ्रिपंकेरुहम् ।
नानारत्नविचित्रभूषणयुतं कोदंडबाणांकितं
त्रैलोक्याऽप्रतिमानसुंदरतनुं सीतासमेतं भजे ॥ 153

वैदेहीयुतवामभागमतुलं वंदारुमंदारकं
वंदे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् ।
वैदेहीकुचकुंकुमांकितमहोरस्कं महाभूषणं
वेदांतैरुपगीयमानमसकृत्सीतासमेतं भजे ॥ 154 ॥

देवानां हितकारणेन भुवने धृत्वाऽवतारं ध्रुवं
रामं कौशिकयज्ञविघ्नदलनं तत्ताटकासंहरम् ।
नित्यं गौतमपत्निशापदलनश्रीपादरेणुं शुभं
शंभोरुत्कटचापखंडनमहासत्वं भजे राघवम् ॥ 155 ॥

श्रीरामं नवरत्नकुंडलधरं श्रीरामरक्षामणिं
श्रीरामं च सहस्रभानुसदृशं श्रीरामचंद्रोदयम् ।
श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं
श्रीरामं रघुनंदनं भयहरं श्रीरामचंद्रं भजे ॥ 156 ॥

राममिंदीवरश्यामं राजीवायतलोचनम् ।
ज्याघोषनिर्जितारातिं जानकीरमणं भजे ॥ 157 ॥

दीर्घबाहुमरविंदलोचनं दीनवत्सलमनाथरक्षकम् ।
दीक्षितं सकललोकरक्षणे दैवतं दशरथात्मजं भजे ॥ 158 ॥

प्रातस्स्मरामि रघुनाथमुखारविंदं मंदस्मितं मधुरभाषि विशालफालम् ।
कर्णावलंबिचलकुंडलगंडभागं कर्णांतदीर्घनयनं नयनाभिरामम् ॥ 159 ॥

प्रातर्भजामि रघुनाथकरारविंदं रक्षोगणाय भयदं वरदं निजेभ्यः ।
यद्राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमंगलमाप सद्यः ॥ 160 ॥

प्रातर्नमामि रघुनाथपदारविंदं पद्मांकुशादिशुभरेखशुभावहं च ।
योगींद्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्याः ॥ 161 ॥

प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं कलुषं निहंतृ ।
यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप ॥ 162 ॥

प्रातः श्रये श्रुतिनुतं रघुनाथमूर्तिं नीलांबुदोत्पलसितेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढ्यां ध्येयां समस्तमुनिभिर्निजभृत्यमुख्यैः ॥ 163 ॥

रघुकुलवरनाथो जानकीप्राणनाथः पितृवचनविधाता कीशराज्यप्रदाता ।
प्रतिनिशिचरनाशः प्राप्तराज्यप्रवेशो विहितभुवनरक्षः पातु पद्मायताक्षः ॥ 164 ॥

कुवलयदलनीलः पीतवासाः स्मितास्यो विविधरुचिरभूषाभूषितो दिव्यमूर्तिः ।
दशरथकुलनाथो जानकीप्राणनाथो निवसतु मम चित्ते सर्वदा रामचंद्रः ॥ 165 ॥

जयतु जयतु रामो जानकीवल्लभोऽयं जयतु जयतु रामश्चंद्रचूडार्चितांघ्रिः ।
जयतु जयतु वाणीनाथनाथः परात्मा जयतु जयतु रामोऽनाथनाथः कृपालुः ॥ 166 ॥

वदतु वदतु वाणी रामरामेति नित्यं जयतु जयतु चित्तं रामपादारविंदम् ।
नमतु नमतु देहं संततं रामचंद्रं न भवतु मम पापं जन्मजन्मांतरेषु ॥ 167 ॥

आनंदरूपं वरदं प्रसन्नं सिंहेक्षणं सेवकपारिजातम् ।
नीलोत्पलांगं भुवनैकमित्रं रामं भजे राघवरामचंद्रम् ॥ 168 ॥

लंकाविरामं रणरंगभीमं राजीवनेत्रं रघुवंशमित्रम् ।
कारुण्यमूर्तिं करुणाप्रपूर्तिं श्रीरामचंद्रं शरणं प्रपद्ये ॥ 169 ॥

सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवहेमसूत्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचंद्रं शिरसा नमामि ॥ 170 ॥

श्रीराघवेति रमणेति रघूद्वहेति रामेति रावणहरेति रमाधवेति ।
साकेतनाथसुमुखेति च सुव्रतेति वाणी सदा वदतु राम हरे हरेति ॥ 171 ॥

श्रीरामनामामृतमंत्रबीजं संजीवनं चेन्मनसि प्रतिष्ठम् ।
हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा वितथीकरोति ॥ 172 ॥

किं योगशास्त्रैः किमशेषविद्या किं यागगंगादिविशेषतीर्थैः ।
किं ब्रह्मचर्याश्रमसंचरेण भक्तिर्नचेत्ते रघुवंशकीर्त्याम् ॥ 173 ॥

इदं शरीरं श्लथसंधिजर्झरं पतत्यवश्यं परिणामपेशलम् ।
किमौषथं पृच्छसि मूढ दुर्मते निरामयं रामकथामृतं पिब ॥ 174 ॥

हे रामभद्राश्रय हे कृपालो हे भक्तलोकैकशरण्यमूर्ते ।
पुनीहि मां त्वच्चरणारविंदं जगत्पवित्रं शरणं ममाऽस्तु ॥ 175 ॥

नीलाभ्रदेह निखिलेश जगन्निवास राजीवनेत्र रमणीयगुणाभिराम ।
श्रीदाम दैत्यकुलमर्दन रामचंद्र त्वत्पादपद्ममनिशं कलयामि चित्ते ॥ 176 ॥

श्रीरामचंद्र करुणाकर दीनबंधो सीतासमेत भरताग्रज राघवेश ।
पापार्तिभंजन भयातुरदीनबंधो पापांबुधौ पतितमुद्धर मामनाथम् ॥ 177 ॥

इंदीवरदलश्याम-मिंदुकोटिनिभाननम् ।
कंदर्पकोटिलावण्यं वंदेऽहं रघुनंदनम् ॥ 175 ॥

॥ इति श्रीबोधेंद्रसरस्वती कृत श्रीरामकर्णामृतम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें