श्री गायत्रि सहस्र नाम स्तोत्रम्

Gayatri Mata

नारद उवाच –

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ 1 ॥

सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ 2 ॥

ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ 3 ॥

वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच –
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ 4 ॥

शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ 5 ॥

सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ 6 ॥


छंदोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ 7 ॥

अंगन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ 8 ॥

ध्यानम्

रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनीत्रोज्ज्वलां
रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुंडांबुजां
पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ 9 ॥

अचिंत्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ 10 ॥

अणिमादिगुणाधाराप्यर्कमंडलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ 11 ॥

अकारादिक्षकारांताप्यरिषड्वर्गभेदिनी ।
अंजनाद्रिप्रतीकाशाप्यंजनाद्रिनिवासिनी ॥ 12 ॥

अदितिश्चाजपाविद्याप्यरविंदनिभेक्षणा ।
अंतर्बहिःस्थिताविद्याध्वंसिनी चांतरात्मिका ॥ 13 ॥

अजा चाजमुखावासाप्यरविंदनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमंडलमर्दिनी ॥ 14 ॥

असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यंत्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ 15 ॥


आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ 16 ॥

आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशांतनिवासिनी ॥ 17 ॥

आद्याक्षरसमायुक्ता चांतराकाशरूपिणी ।
आदित्यमंडलगता चांतरध्वांतनाशिनी ॥ 18 ॥

इंदिरा चेष्टदा चेष्टा चेंदीवरनिभेक्षणा ।
इरावती चेंद्रपदा चेंद्राणी चेंदुरूपिणी ॥ 19 ॥

इक्षुकोदंडसंयुक्ता चेषुसंधानकारिणी ।
इंद्रनीलसमाकारा चेडापिंगलरूपिणी ॥ 20 ॥

इंद्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ 21 ॥

उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ 22 ॥

ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रंथदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ 23 ॥

ऋग्वेदा ऋणहर्त्री च ऋषिमंडलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋजुप्रदा ॥ 24 ॥

ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसंभूता लूतादिविषहारिणी ॥ 25 ॥

एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐंद्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ 26 ॥

ॐकारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसंपन्ना औपासनफलप्रदा ॥ 27 ॥

अंडमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रिः कामाक्षी कामसुंदरी ॥ 28 ॥

कमला कामिनी कांता कामदा कालकंठिनी ।
करिकुंभस्तनभरा करवीरसुवासिनी ॥ 29 ॥

कल्याणी कुंडलवती कुरुक्षेत्रनिवासिनी ।
कुरुविंददलाकारा कुंडली कुमुदालया ॥ 30 ॥

कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कांतिः कलाधारा कुमुद्वती ॥ 31 ॥

कौशिकी कमलाकारा कामचारप्रभंजिनी ।
कौमारी करुणापांगी ककुवंता करिप्रिया ॥ 32 ॥

केसरी केशवनुता कदंबकुसुमप्रिया ।
कालिंदी कालिका कांची कलशोद्भवसंस्तुता ॥ 33 ॥

काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुंडनिलया किराती कीरवाहना ॥ 34 ॥

कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमंडलुधरा काली कर्मनिर्मूलकारिणी ॥ 35 ॥

कलहंसगतिः कक्षा कृतकौतुकमंगला ।
कस्तूरीतिलका कंप्रा करींद्रगमना कुहूः ॥ 36 ॥

कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ 37 ॥

खड्गखेटधरा खर्वा खेचरी खगवाहना ।
खट्वांगधारिणी ख्याता खगराजोपरिस्थिता ॥ 38 ॥

खलघ्नी खंडितजरा खंडाख्यानप्रदायिनी ।
खंडेंदुतिलका गंगा गणेशगुहपूजिता ॥ 39 ॥

गायत्री गोमती गीता गांधारी गानलोलुपा ।
गौतमी गामिनी गाधा गंधर्वाप्सरसेविता ॥ 40 ॥

गोविंदचरणाक्रांता गुणत्रयविभाविता ।
गंधर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ 41 ॥

गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ 42 ॥

गिरिजा गुह्यमातंगी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ 43 ॥

गोकर्णनिलयासक्ता गुह्यमंडलवर्तिनी ।
घर्मदा घनदा घंटा घोरदानवमर्दिनी ॥ 44 ॥

घृणिमंत्रमयी घोषा घनसंपातदायिनी ।
घंटारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ 45 ॥

घनारिमंडला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ 46 ॥

चटुला चंडिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदंता चातुरी चरितप्रदा ॥ 47 ॥

चूलिका चित्रवस्त्रांता चंद्रमःकर्णकुंडला ।
चंद्रहासा चारुदात्री चकोरी चंद्रहासिनी ॥ 48 ॥

चंद्रिका चंद्रधात्री च चौरी चौरा च चंडिका ।
चंचद्वाग्वादिनी चंद्रचूडा चोरविनाशिनी ॥ 49 ॥

चारुचंदनलिप्तांगी चंचच्चामरवीजिता ।
चारुमध्या चारुगतिश्चंदिला चंद्ररूपिणी ॥ 50 ॥

चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चंद्रमंडलमध्यस्था चंद्रमंडलदर्पणा ॥ 51 ॥

चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चंद्रवती चंद्रमाश्चंदनप्रिया ॥ 52 ॥

चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छंदःपरिच्छदा ॥ 53 ॥

छायादेवी छिद्रनखा छन्नेंद्रियविसर्पिणी ।
छंदोऽनुष्टुप्प्रतिष्ठांता छिद्रोपद्रवभेदिनी ॥ 54 ॥

छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ 55 ॥

जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जंबूद्वीपवती ज्वाला जयंती जलशालिनी ॥ 56 ॥

जितेंद्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ 57 ॥

जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ 58 ॥

जिताक्रांतमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलंती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ 59 ॥

जंभिनी जृंभणा जृंभा ज्वलन्माणिक्यकुंडला ।
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ 60 ॥

झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टंकबाणसमायुक्ता टंकिनी टंकभेदिनी ॥ 61 ॥

टंकीगणकृताघोषा टंकनीयमहोरसा ।
टंकारकारिणी देवी ठठशब्दनिनादिनी ॥ 62 ॥

डामरी डाकिनी डिंभा डुंडुमारैकनिर्जिता ।
डामरीतंत्रमार्गस्था डमड्डमरुनादिनी ॥ 63 ॥

डिंडीरवसहा डिंभलसत्क्रीडापरायणा ।
ढुंढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ 64 ॥

नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तंत्री तुलसी तरुणा तरुः ॥ 65 ॥

त्रिविक्रमपदाक्रांता तुरीयपदगामिनी ।
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ 66 ॥

त्रिकालज्ञानसंपन्ना त्रिवेणी च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुंगा तुरंगवदना तथा ॥ 67 ॥

तिमिंगिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तंत्रमंत्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ 68 ॥

त्रिसंध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटंकिनी तुषाराभा तुहिनाचलवासिनी ॥ 69 ॥

तंतुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ 70 ॥

तारका त्रियुता तन्वी त्रिशंकुपरिवारिता ।
तलोदरी तिलाभूषा ताटंकप्रियवादिनी ॥ 71 ॥

त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकांचनसंकाशा तप्तकांचनभूषणा ॥ 72 ॥

त्रैयंबका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुंबुरुस्तुता ॥ 73 ॥

तार्क्ष्यस्था त्रिगुणाकारा त्रिभंगी तनुवल्लरिः ।
थात्कारी थारवा थांता दोहिनी दीनवत्सला ॥ 74 ॥

दानवांतकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुंदुभिस्वना ॥ 75 ॥

देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ 76 ॥

दंडकारण्यनिलया दंडिनी देवपूजिता ।
देववंद्या दिविषदा द्वेषिणी दानवाकृतिः ॥ 77 ॥

दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ 78 ॥

धुरंधरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ 79 ॥

धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ 80 ॥

नंदा नंदप्रिया निद्रा नृनुता नंदनात्मिका ।
नर्मदा नलिनी नीला नीलकंठसमाश्रया ॥ 81 ॥

नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरंजना ॥ 82 ॥

नादबिंदुकलातीता नादबिंदुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ 83 ॥

नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ 84 ॥

नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ 85 ॥

नंदजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ 86 ॥

निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुंभघ्नी नागलोकनिवासिनी ॥ 87 ॥

नवजांबूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रांतचरणा नरचित्तप्रमोदिनी ॥ 88 ॥

निमग्नारक्तनयना निर्घातसमनिस्वना ।
नंदनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ 89 ॥

पार्वती परमोदारा परब्रह्मात्मिका परा ।
पंचकोशविनिर्मुक्ता पंचपातकनाशिनी ॥ 90 ॥

परचित्तविधानज्ञा पंचिका पंचरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ 91 ॥

पुराणी पौरुषी पुण्या पुंडरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ 92 ॥

पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रांता पर्वतस्तनमंडला ॥ 93 ॥

पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसंभवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ 94 ॥

पशुपाशविनिर्मुक्ता पुरंध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ 95 ॥

पतिव्रता पवित्रांगी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ 96 ॥

पट्टिपाशधरा पंक्तिः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ 97 ॥

प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुंडरीकपुरावासा पुंडरीकसमानना ॥ 98 ॥

पृथुजंघा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिंगाक्षी पीतवासाः प्रचापला ॥ 99 ॥

प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पंचवर्णा पंचवाणी पंचिका पंजरस्थिता ॥ 100 ॥

परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ 101 ॥

पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीतांगी पीतवसना पीतशय्या पिशाचिनी ॥ 102 ॥

पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पंचभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ 103 ॥

पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पंचांगी च पराशक्तिः परमाह्लादकारिणी ॥ 104 ॥

पुष्पकांडस्थिता पूषा पोषिताखिलविष्टपा ।
प्राणप्रिया पंचशिखा पन्नगोपरिशायिनी ॥ 105 ॥

पंचमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगंधिनी ॥ 106 ॥

पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ 107 ॥

फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणींद्रभोगशयना फणिमंडलमंडिता ॥ 108 ॥

बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वंद्या बडवा बुद्धिसंस्तुता ॥ 109 ॥

बंदीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बांधवी बोधिता बुद्धिर्बंधूककुसुमप्रिया ॥ 110 ॥

बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता बृंदा बृंदावनविहारिणी ॥ 111 ॥

बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ 112 ॥

बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिंदुनादकलातीता बिंदुनादस्वरूपिणी ॥ 113 ॥

बद्धगोधांगुलित्राणा बदर्याश्रमवासिनी ।
बृंदारका बृहत्स्कंधा बृहती बाणपातिनी ॥ 114 ॥

बृंदाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ 115 ॥

बोधिद्रुमनिजावासा बडिस्था बिंदुदर्पणा ।
बाला बाणासनवती बडबानलवेगिनी ॥ 116 ॥

ब्रह्मांडबहिरंतःस्था ब्रह्मकंकणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ 117 ॥

भद्रकाली भुजंगाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ 118 ॥

भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ 119 ॥

भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ 120 ॥

भर्गात्मिका भीमवती भवबंधविमोचिनी ।
भजनीया भूतधात्रीरंजिता भुवनेश्वरी ॥ 121 ॥

भुजंगवलया भीमा भेरुंडा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ 122 ॥

महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ 123 ॥

मानवी मधुसंभूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ 124 ॥

मंदोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ 125 ॥

माहेंद्री मेरुतनया मंदारकुसुमार्चिता ।
मंजुमंजीरचरणा मोक्षदा मंजुभाषिणी ॥ 126 ॥

मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ 127 ॥

महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुंदपदविक्रमा ॥ 128 ॥

मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ 129 ॥

योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ 130 ॥

यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ 131 ॥

यकारादिहकारांता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयंकरी ॥ 132 ॥

रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ 133 ॥

रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसंपन्ना रत्नसिंहासनस्थिता ॥ 134 ॥

रक्तमाल्यांबरधरा रक्तगंधानुलेपना ।
राजहंससमारूढा रंभा रक्तबलिप्रिया ॥ 135 ॥

रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ 136 ॥

रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचंद्रपदाक्रांता रावणच्छेदकारिणी ॥ 137 ॥

रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिंगधारिणी ॥ 138 ॥

लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लंबोदरी देवी ललना लोकधारिणी ॥ 139 ॥

वरदा वंदिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ 140 ॥

विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसंभूता वीतिहोत्रा विरूपिणी ॥ 141 ॥

वायुमंडलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुंधरा ॥ 142 ॥

वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीतांगी वाजपेयफलप्रदा ॥ 143 ॥

वासवी वामजननी वैकुंठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ 144 ॥

शाकंभरी शिवा शांता शारदा शरणागतिः ।
शातोदरी शुभाचारा शुंभासुरविमर्दिनी ॥ 145 ॥

शोभावती शिवाकारा शंकरार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसंधानकारिणी ॥ 146 ॥

शरावती शरानंदा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ 147 ॥

श्रीमती श्रीधरानंदा श्रवणानंददायिनी ।
शर्वाणी शर्वरीवंद्या षड्भाषा षडृतुप्रिया ॥ 148 ॥

षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडंगरूपसुमती सुरासुरनमस्कृता ॥ 149 ॥

सरस्वती सदाधारा सर्वमंगलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसंभवा ॥ 150 ॥

सर्वावासा सदानंदा सुस्तनी सागरांबरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबंधुपराक्रमा ॥ 151 ॥

सप्तर्षिमंडलगता सोममंडलवासिनी ।
सर्वज्ञा सांद्रकरुणा समानाधिकवर्जिता ॥ 152 ॥

सर्वोत्तुंगा संगहीना सद्गुणा सकलेष्टदा ।
सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ 153 ॥

हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीतांगी क्षीराब्धितनया क्षमा ॥ 154 ॥

गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री परांबिका ॥ 155 ॥

इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासंपत्तिदायकम् ॥ 156 ॥

एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ 157 ॥

जपं कृत्वा होम पूजा ध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ 158 ॥

सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बांधवेभ्यो न दर्शयेत् ॥ 159 ॥

यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चंचलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ 160 ॥

इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ 161 ॥

मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बंधनात् ॥ 162 ॥

ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ 163 ॥

असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः ।
पाखंडानृतमुख्येभ्यः पठनादेव मुच्यते ॥ 164 ॥

इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ 165 ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे गायत्रीसहस्रनाम स्तोत्र कथनं नाम षष्ठोऽध्यायः ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें