शिव भुजंगम्

Shiv - Colors of Bhakti

गलद्दानगंडं मिलद्भृंगषंडं चलच्चारुशुंडं जगत्त्राणशौंडम् ।
कनद्दंतकांडं विपद्भंगचंडं शिवप्रेमपिंडं भजे वक्रतुंडम् ॥ 1 ॥

अनाद्यंतमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥

स्वशक्त्यादि शक्त्यंत सिंहासनस्थं मनोहारि सर्वांगरत्नोरुभूषम् ।
जटाहींदुगंगास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पंचवक्त्रम् ॥ 3 ॥

शिवेशानतत्पूरुषाघोरवामादिभिः पंचभिर्हृन्मुखैः षड्भिरंगैः ।
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 ॥

प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमंतः स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ 5 ॥

स्वसेवासमायातदेवासुरेंद्रा नमन्मौलिमंदारमालाभिषिक्तम् ।
नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानी विभाव्यम् ॥ 6 ॥


जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबंधो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ 7 ॥

विरूपाक्ष विश्वेश विश्वादिदेव त्रयी मूल शंभो शिव त्र्यंबक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ 8 ॥

महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ।
ब्रुवाणः स्मरिष्यामि भक्त्या \लिनॆ भवंतं ततो मे दयाशील देव प्रसीद ॥ 9 ॥

त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयालो सदा सन्निधेहि ॥ 10 ॥

अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ 11 ॥

पशुं वेत्सि चेन्मां तमेवाधिरूढः कलंकीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कंठभूषा त्वदंगीकृताः शर्व सर्वेऽपि धन्याः ॥ 12 ॥

न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।
तथाहि प्रसन्नोऽसि कस्यापि कांतासुतद्रोहिणो वा पितृद्रोहिणो वा ॥ 13 ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे ।
त्रसंतं सुतं त्रातुमग्रे मृकंडोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ 14 ॥

शिरो दृष्टि हृद्रोग शूल प्रमेहज्वरार्शो जरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ 15 ॥


दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामंतरात्मासि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ 16 ॥

त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशेषैः ॥ 17 ॥

भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवांग्यै शिवांगाय कुर्मः शिवायै शिवायांबिकायै नमस्त्र्यंबकाय ॥ 18 ॥

भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ 19 ॥

यदा कर्णरंध्रं व्रजेत्कालवाहद्विषत्कंठघंटा घणात्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यंतदा वत्स मा भीरिति प्रीणय त्वम् ॥ 20 ॥

यदा दारुणाभाषणा भीषणा मे भविष्यंत्युपांते कृतांतस्य दूताः ।
तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ 21 ॥

यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालंकृतं ते जटामंडलं मन्मनोमंदिरे स्यात् ॥ 22 ॥

यदा पुत्रमित्रादयो मत्सकाशे रुदंत्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ 23 ॥

यदा पश्यतां मामसौ वेत्ति नास्मानयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजंगावनद्धं पुरारे भवंतं स्फुटं भावयेयम् ॥ 24 ॥

यदा यातनादेहसंदेहवाही भवेदात्मदेहे न मोहो महान्मे ।
तदा काशशीतांशुसंकाशमीश स्मरारे वपुस्ते नमस्ते स्मरामि ॥ 25 ॥

यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुंधंकृतांतस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ 26 ॥

यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेंदुमौले ॥ 27 ॥

यदा श्वेतपत्रायतालंघ्यशक्तेः कृतांताद्भयं भक्तिवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ 28 ॥

इदानीमिदानीं मृतिर्मे भवित्रीत्यहो संततं चिंतया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकंठ ॥ 29 ॥

अमर्यादमेवाहमाबालवृद्धं हरंतं कृतांतं समीक्ष्यास्मि भीतः ।
मृतौ तावकांघ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ॥ 30 ॥

जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ देव ।
भवंतं विना मे गतिर्नैव शंभो दयालो न जागर्ति किं वा दया ते ॥ 31 ॥

शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ 32 ॥

त्वमप्यंब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशांतौ
बहुक्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ 33 ॥

अनुद्यल्ललाटाक्षि वह्नि प्ररोहैरवामस्फुरच्चारुवामोरुशोभैः ।
अनंगभ्रमद्भोगिभूषाविशेषैरचंद्रार्धचूडैरलं दैवतैर्नः ॥ 34 ॥

अकंठेकलंकादनंगेभुजंगादपाणौकपालादफालेऽनलाक्षात् ।
अमौलौशशांकादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ 35 ॥

महादेव शंभो गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ 36 ॥

यतोऽजायतेदं प्रपंचं विचित्रं स्थितिं याति यस्मिन्यदेकांतमंते ।
स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ 37 ॥

किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ 38 ॥

अनेन स्तवेनादरादंबिकेशं परां भक्तिमासाद्य यं ये नमंति ।
मृतौ निर्भयास्ते जनास्तं भजंते हृदंभोजमध्ये सदासीनमीशम् ॥ 39 ॥

भुजंगप्रियाकल्प शंभो मयैवं भुजंगप्रयातेन वृत्तेन क्लृप्तम् ।
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ 40 ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें