सर्व देवता गायत्री मंत्रः

Ma Gayatri

शिव गायत्री मंत्रः

ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

गणपति गायत्री मंत्रः

ॐ तत्पुरु॑षाय वि॒द्महे॑ वक्रतुं॒डाय॑ धीमहि ।
तन्नो॑ दंतिः प्रचो॒दया᳚त् ॥

नंदि गायत्री मंत्रः

ॐ तत्पुरु॑षाय वि॒द्महे॑ चक्रतुं॒डाय॑ धीमहि ।
तन्नो॑ नंदिः प्रचो॒दया᳚त् ॥

सुब्रह्मण्य गायत्री मंत्रः

ॐ तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि ।
तन्नः षण्मुखः प्रचो॒दया᳚त् ॥

गरुड गायत्री मंत्रः

ॐ तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।
तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥

ब्रह्म गायत्री मंत्रः

ॐ वेँ॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि ।
तन्नो॑ ब्रह्मः प्रचो॒दया᳚त् ॥


विष्णु गायत्री मंत्रः

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

श्री लक्ष्मि गायत्री मंत्रः

ॐ म॒हा॒दे॒व्यै च वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मी प्रचो॒दया᳚त् ॥

नरसिंह गायत्री मंत्रः

ॐ वँ॒ज्र॒न॒खाय वि॒द्महे॑ तीक्ष्णद॒ग्ग्-ष्ट्राय॑ धीमहि ।
तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥

सूर्य गायत्री मंत्रः

ॐ भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥

अग्नि गायत्री मंत्रः

ॐ वैँ॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय धीमहि ।
तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥

दुर्गा गायत्री मंत्रः

ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें